Original

भार्गवश्च्यवनश्चैव शतानन्दश्च धर्मवित् ।भरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः ॥ ४ ॥

Segmented

भार्गवः च्यवनः च एव शतानन्दः च धर्म-विद् भरद्वाजः च तेजस्वी अग्नि-पुत्रः च सु प्रभः

Analysis

Word Lemma Parse
भार्गवः भार्गव pos=n,g=m,c=1,n=s
च्यवनः च्यवन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शतानन्दः शतानन्द pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
प्रभः प्रभा pos=n,g=m,c=1,n=s