Original

इयं शुद्धसमाचारा अपापा पतिदेवता ।लोकापवादभीतस्य दास्यति प्रत्ययं तव ॥ २० ॥

Segmented

इयम् शुद्ध-समाचारा अपापा पति-देवता लोक-अपवाद-भीतस्य दास्यति प्रत्ययम् तव

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
शुद्ध शुध् pos=va,comp=y,f=part
समाचारा समाचार pos=n,g=f,c=1,n=s
अपापा अपाप pos=a,g=f,c=1,n=s
पति पति pos=n,comp=y
देवता देवता pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
अपवाद अपवाद pos=n,comp=y
भीतस्य भी pos=va,g=m,c=6,n=s,f=part
दास्यति दा pos=v,p=3,n=s,l=lrt
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s