Original

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥ २ ॥

Segmented

वसिष्ठो वामदेवः च जाबालिः अथ काश्यपः विश्वामित्रो दीर्घतपा दुर्वासाः च महा-तपाः

Analysis

Word Lemma Parse
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
वामदेवः वामदेव pos=n,g=m,c=1,n=s
pos=i
जाबालिः जाबालि pos=n,g=m,c=1,n=s
अथ अथ pos=i
काश्यपः काश्यप pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
दीर्घतपा दीर्घतपस् pos=n,g=m,c=1,n=s
दुर्वासाः दुर्वासस् pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s