Original

अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव ।विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे ॥ १९ ॥

Segmented

अहम् पञ्चसु भूतेषु मनः-षष्ठेषु राघव विचिन्त्य सीताम् शुद्धा इति न्यगृह्णाम् वन-निर्झरे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
मनः मनस् pos=n,comp=y
षष्ठेषु षष्ठ pos=a,g=n,c=7,n=p
राघव राघव pos=n,g=m,c=8,n=s
विचिन्त्य विचिन्तय् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
शुद्धा शुद्ध pos=a,g=f,c=1,n=s
इति इति pos=i
न्यगृह्णाम् निग्रह् pos=v,p=1,n=s,l=lan
वन वन pos=n,comp=y
निर्झरे निर्झर pos=n,g=m,c=7,n=s