Original

बहुवर्षसहस्राणि तपश्चर्या मया कृता ।तस्याः फलमुपाश्नीयामपापा मैथिली यथा ॥ १८ ॥

Segmented

बहु-वर्ष-सहस्राणि तपः-चर्या मया कृता तस्याः फलम् उपाश्नीयाम् अपापा मैथिली यथा

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तपः तपस् pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
उपाश्नीयाम् उपाश् pos=v,p=1,n=s,l=vidhilin
अपापा अपाप pos=a,g=f,c=1,n=s
मैथिली मैथिली pos=n,g=f,c=1,n=s
यथा यथा pos=i