Original

प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन ।न स्मराम्यनृतं वाक्यं तथेमौ तव पुत्रकौ ॥ १७ ॥

Segmented

प्रचेतसो ऽहम् दशमः पुत्रो राघव-नन्दन न स्मरामि अनृतम् वाक्यम् तथा इमौ तव पुत्रकौ

Analysis

Word Lemma Parse
प्रचेतसो प्रचेतस् pos=n,g=m,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
दशमः दशम pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
राघव राघव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
pos=i
स्मरामि स्मृ pos=v,p=1,n=s,l=lat
अनृतम् अनृत pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
इमौ इदम् pos=n,g=m,c=1,n=d
तव त्वद् pos=n,g=,c=6,n=s
पुत्रकौ पुत्रक pos=n,g=m,c=1,n=d