Original

लोकापवादभीतस्य तव राम महाव्रत ।प्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि ॥ १५ ॥

Segmented

लोक-अपवाद-भीतस्य तव राम महा-व्रत प्रत्ययम् दास्यते सीता ताम् अनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
अपवाद अपवाद pos=n,comp=y
भीतस्य भी pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
व्रत व्रत pos=n,g=m,c=8,n=s
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
दास्यते दा pos=v,p=3,n=s,l=lrt
सीता सीता pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat