Original

ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः ।सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥ १३ ॥

Segmented

ततो मध्यम् जन-ओघानाम् प्रविश्य मुनि-पुंगवः सीता-सहायः वाल्मीकिः इति ह उवाच राघवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मध्यम् मध्य pos=n,g=n,c=2,n=s
जन जन pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
प्रविश्य प्रविश् pos=vi
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
सीता सीता pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
राघवम् राघव pos=n,g=m,c=2,n=s