Original

साधु सीतेति केचित्तु साधु रामेति चापरे ।उभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन् ॥ १२ ॥

Segmented

साधु सीता इति केचित् तु साधु राम इति च अपरे उभौ एव तु तत्र अन्ये साधु साधु इति च ब्रुवन्

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
तु तु pos=i
साधु साधु pos=a,g=n,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
उभौ उभ् pos=n,g=m,c=1,n=d
एव एव pos=i
तु तु pos=i
तत्र तत्र pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan