Original

तां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम् ।वाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत् ॥ १० ॥

Segmented

ताम् दृष्ट्वा श्रीम् इव आयान्तीम् ब्रह्माणम् अनुगामिनीम् वाल्मीकेः पृष्ठतः सीताम् साधु-कारः महान् अभूत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
श्रीम् श्री pos=n,g=f,c=2,n=s
इव इव pos=i
आयान्तीम् आया pos=va,g=f,c=2,n=s,f=part
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
अनुगामिनीम् अनुगामिन् pos=a,g=f,c=2,n=s
वाल्मीकेः वाल्मीकि pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
साधु साधु pos=a,comp=y
कारः कार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun