Original

तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ॥ १ ॥

Segmented

तस्याम् रजन्याम् व्युष्टायाम् यज्ञ-वाट-गतः नृपः ऋषीन् सर्वान् महा-तेजाः शब्दापयति राघवः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
रजन्याम् रजनी pos=n,g=f,c=7,n=s
व्युष्टायाम् विवस् pos=va,g=f,c=7,n=s,f=part
यज्ञ यज्ञ pos=n,comp=y
वाट वाट pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शब्दापयति शब्दापय् pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s