Original

तेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम् ।विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥ ९ ॥

Segmented

तेषाम् तद् भाषितम् श्रुत्वा रामस्य च मनोगतम् विज्ञाय सु महा-तेजाः मुनिः वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
मनोगतम् मनोगत pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan