Original

ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् ।ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥ ८ ॥

Segmented

ते प्रणम्य महात्मानम् ज्वलन्तम् अमित-प्रभम् ऊचुः ते राम-वाक्यानि मृदूनि मधुराणि च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रणम्य प्रणम् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
अमित अमित pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
राम राम pos=n,comp=y
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
मृदूनि मृदु pos=a,g=n,c=2,n=p
मधुराणि मधुर pos=a,g=n,c=2,n=p
pos=i