Original

श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम् ।दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः ॥ ७ ॥

Segmented

श्रुत्वा तु राघवस्य एतत् वचः परमम् अद्भुतम् दूताः सम्प्रययुः वाटम् यत्र आस्ते मुनि-पुंगवः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
राघवस्य राघव pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
दूताः दूत pos=n,g=m,c=1,n=p
सम्प्रययुः सम्प्रया pos=v,p=3,n=p,l=lit
वाटम् वाट pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s