Original

छन्दं मुनेस्तु विज्ञाय सीतायाश्च मनोगतम् ।प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥ ५ ॥

Segmented

छन्दम् मुनेः तु विज्ञाय सीतायाः च मनोगतम् प्रत्ययम् दातु-कामायाः ततस् शंसत मे लघु

Analysis

Word Lemma Parse
छन्दम् छन्द pos=n,g=m,c=2,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
सीतायाः सीता pos=n,g=f,c=6,n=s
pos=i
मनोगतम् मनोगत pos=n,g=n,c=2,n=s
प्रत्ययम् प्रत्यय pos=n,g=m,c=2,n=s
दातु दातु pos=n,comp=y
कामायाः काम pos=n,g=f,c=6,n=s
ततस् ततस् pos=i
शंसत शंस् pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
लघु लघु pos=a,g=n,c=2,n=s