Original

तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ ।तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ॥ २ ॥

Segmented

तस्मिन् गीते तु विज्ञाय सीता-पुत्रौ कुशीलवौ तस्याः परिषदो मध्ये रामो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
गीते गीत pos=n,g=n,c=7,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
सीता सीता pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
कुशीलवौ कुशीलव pos=n,g=m,c=2,n=d
तस्याः तद् pos=n,g=f,c=6,n=s
परिषदो परिषद् pos=n,g=f,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan