Original

एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः ॥ १६ ॥

Segmented

एवम् विनिश्चयम् कृत्वा श्वस् भूतः इति राघवः विसर्जयामास तदा सर्वान् तान् शत्रु-सूदनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
श्वस् श्वस् pos=i
भूतः भू pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
राघवः राघव pos=n,g=m,c=1,n=s
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s