Original

राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः ॥ १५ ॥

Segmented

राजानः च महात्मानः प्रशंसन्ति स्म राघवम् उपपन्नम् नर-श्रेष्ठ त्वे एव भुवि न अन्यतस्

Analysis

Word Lemma Parse
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
राघवम् राघव pos=n,g=m,c=2,n=s
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
एव एव pos=i
भुवि भू pos=n,g=f,c=7,n=s
pos=i
अन्यतस् अन्यतस् pos=i