Original

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥ १४ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा राघवस्य महात्मनः सर्वेषाम् ऋषि-मुख्यानाम् साधुवादो महान् अभूत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राघवस्य राघव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ऋषि ऋषि pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
साधुवादो साधुवाद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun