Original

ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः ।ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥ १२ ॥

Segmented

ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यम् महात्मनः ऋषीन् तत्र समेतान् च राज्ञः च एव अभ्यभाषत

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
समेतान् समे pos=va,g=m,c=2,n=p,f=part
pos=i
राज्ञः राजन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan