Original

तथोक्ता मुनिना सर्वे रामदूता महौजसः ।प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे ॥ ११ ॥

Segmented

तथा उक्ताः मुनिना सर्वे राम-दूताः महा-ओजसः प्रत्येत्य राघवम् सर्वे मुनि-वाक्यम् बभाषिरे

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
मुनिना मुनि pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
राम राम pos=n,comp=y
दूताः दूत pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
प्रत्येत्य प्रत्ये pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
बभाषिरे भाष् pos=v,p=3,n=p,l=lit