Original

एवं भवतु भद्रं वो यथा तुष्यति राघवः ।तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥ १० ॥

Segmented

एवम् भवतु भद्रम् वो यथा तुष्यति राघवः तथा करिष्यते सीता दैवतम् हि पतिः स्त्रियाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=4,n=p
यथा यथा pos=i
तुष्यति तुष् pos=v,p=3,n=s,l=lat
राघवः राघव pos=n,g=m,c=1,n=s
तथा तथा pos=i
करिष्यते कृ pos=v,p=3,n=s,l=lrt
सीता सीता pos=n,g=f,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
हि हि pos=i
पतिः पति pos=n,g=m,c=1,n=s
स्त्रियाः स्त्री pos=n,g=f,c=6,n=s