Original

रामो बहून्यहान्येव तद्गीतं परमाद्भुतम् ।शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः ॥ १ ॥

Segmented

रामो बहूनि अहानि एव तद् गीतम् परम-अद्भुतम् शुश्राव मुनिभिः सार्धम् राजभिः सह वानरैः

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
बहूनि बहु pos=a,g=n,c=2,n=p
अहानि अहर् pos=n,g=n,c=2,n=p
एव एव pos=i
तद् तद् pos=n,g=n,c=2,n=s
गीतम् गा pos=va,g=n,c=2,n=s,f=part
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
राजभिः राजन् pos=n,g=m,c=3,n=p
सह सह pos=i
वानरैः वानर pos=n,g=m,c=3,n=p