Original

तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम् ।गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ॥ ९ ॥

Segmented

तेषाम् संवदताम् एवम् श्रोतॄणाम् हर्ष-वर्धनम् गेयम् प्रचक्रतुः तत्र तौ उभौ मुनि-दारकौ

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
संवदताम् संवद् pos=va,g=m,c=6,n=p,f=part
एवम् एवम् pos=i
श्रोतॄणाम् श्रोतृ pos=a,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=2,n=s
गेयम् गेय pos=n,g=n,c=2,n=s
प्रचक्रतुः प्रकृ pos=v,p=3,n=d,l=lit
तत्र तत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
मुनि मुनि pos=n,comp=y
दारकौ दारक pos=n,g=m,c=1,n=d