Original

परस्परमथोचुस्ते सर्व एव समं ततः ।उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोद्धृतौ ॥ ७ ॥

Segmented

परस्परम् अथ ऊचुः ते सर्व एव समम् ततः उभौ रामस्य सदृशौ बिम्बाद् बिम्बम् इव उद्धृतौ

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अथ अथ pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समम् सम pos=n,g=n,c=2,n=s
ततः ततस् pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
रामस्य राम pos=n,g=m,c=6,n=s
सदृशौ सदृश pos=a,g=m,c=1,n=d
बिम्बाद् बिम्ब pos=n,g=n,c=5,n=s
बिम्बम् बिम्ब pos=n,g=n,c=1,n=s
इव इव pos=i
उद्धृतौ उद्धृ pos=va,g=m,c=1,n=d,f=part