Original

हृष्टा ऋषिगणास्तत्र पार्थिवाश्च महौजसः ।पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ॥ ६ ॥

Segmented

हृष्टा ऋषि-गणाः तत्र पार्थिवाः च महा-ओजसः पिबन्त इव चक्षुर्भ्याम् राजानम् गायकौ च तौ

Analysis

Word Lemma Parse
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
ऋषि ऋषि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
पार्थिवाः पार्थिव pos=a,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
पिबन्त पा pos=v,p=3,n=p,l=lat
इव इव pos=i
चक्षुर्भ्याम् चक्षुस् pos=n,g=n,c=3,n=d
राजानम् राजन् pos=n,g=m,c=2,n=s
गायकौ गायक pos=n,g=m,c=2,n=d
pos=i
तौ तद् pos=n,g=m,c=2,n=d