Original

अथ कर्मान्तरे राजा समानीय महामुनीन् ।पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥ ४ ॥

Segmented

अथ कर्म-अन्तरे राजा समानीय महा-मुनीन् पार्थिवान् च नर-व्याघ्रः पण्डितान् नैगमान् तथा

Analysis

Word Lemma Parse
अथ अथ pos=i
कर्म कर्मन् pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
समानीय समानी pos=vi
महा महत् pos=a,comp=y
मुनीन् मुनि pos=n,g=m,c=2,n=p
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
पण्डितान् पण्डित pos=n,g=m,c=2,n=p
नैगमान् नैगम pos=n,g=m,c=2,n=p
तथा तथा pos=i