Original

प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् ।बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् ॥ ३ ॥

Segmented

प्रमाणैः बहुभिः बद्धाम् तन्त्री-लय-समन्विताम् बालाभ्याम् राघवः श्रुत्वा कौतूहल-परः ऽभवत्

Analysis

Word Lemma Parse
प्रमाणैः प्रमाण pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
बद्धाम् बन्ध् pos=va,g=f,c=2,n=s,f=part
तन्त्री तन्त्री pos=n,comp=y
लय लय pos=n,comp=y
समन्विताम् समन्वित pos=a,g=f,c=2,n=s
बालाभ्याम् बाल pos=n,g=m,c=5,n=d
राघवः राघव pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
कौतूहल कौतूहल pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan