Original

रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः ।श्रुत्वा तद्गीतमाधुर्यं कर्मशालामुपागमत् ॥ २३ ॥

Segmented

रामो ऽपि मुनिभिः सार्धम् पार्थिवैः च महात्मभिः श्रुत्वा तद् गीत-माधुर्यम् कर्मशालाम् उपागमत्

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
श्रुत्वा श्रु pos=vi
तद् तद् pos=n,g=n,c=2,n=s
गीत गीत pos=n,comp=y
माधुर्यम् माधुर्य pos=n,g=n,c=2,n=s
कर्मशालाम् कर्मशाला pos=n,g=f,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun