Original

बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् ।प्रहृष्टौ जग्मतुर्वासं यत्रासौ मुनिपुंगवः ॥ २२ ॥

Segmented

बाढम् इति अब्रवीत् रामः तौ च अनुज्ञाप्य राघवम् प्रहृष्टौ जग्मतुः वासम् यत्र असौ मुनि-पुंगवः

Analysis

Word Lemma Parse
बाढम् बाढ pos=a,g=n,c=2,n=s
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रामः राम pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
pos=i
अनुज्ञाप्य अनुज्ञापय् pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
प्रहृष्टौ प्रहृष् pos=va,g=m,c=1,n=d,f=part
जग्मतुः गम् pos=v,p=3,n=d,l=lit
वासम् वास pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s