Original

यदि बुद्धिः कृता राजञ्श्रवणाय महारथ ।कर्मान्तरे क्षणी हूतस्तच्छृणुष्व सहानुजः ॥ २१ ॥

Segmented

यदि बुद्धिः कृता राजन् श्रवणाय महा-रथ

Analysis

Word Lemma Parse
यदि यदि pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
श्रवणाय श्रवण pos=n,g=n,c=4,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,g=m,c=8,n=s