Original

तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः ।अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम् ॥ २ ॥

Segmented

ताम् स शुश्राव काकुत्स्थः पूर्व-चर्याम् ततस् ततस् अपूर्वाम् पाठय्-जातिम् च गेयेन समलंकृताम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
चर्याम् चर्या pos=n,g=f,c=2,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
अपूर्वाम् अपूर्व pos=a,g=f,c=2,n=s
पाठय् पाठय् pos=va,comp=y,f=krtya
जातिम् जाति pos=n,g=f,c=2,n=s
pos=i
गेयेन गेय pos=n,g=n,c=3,n=s
समलंकृताम् समलंकृ pos=va,g=f,c=2,n=s,f=part