Original

पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ।वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंनिधिम् ।येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् ॥ १९ ॥

Segmented

पृच्छन्तम् राघवम् वाक्यम् ऊचतुः मुनि-दारकौ वाल्मीकिः भगवान् कर्ता सम्प्राप्तो यज्ञ-संनिधि येन इदम् चरितम् तुभ्यम् अशेषम् संप्रदर्शितम्

Analysis

Word Lemma Parse
पृच्छन्तम् प्रच्छ् pos=va,g=m,c=2,n=s,f=part
राघवम् राघव pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
मुनि मुनि pos=n,comp=y
दारकौ दारक pos=n,g=m,c=1,n=d
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
यज्ञ यज्ञ pos=n,comp=y
संनिधि संनिधि pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
चरितम् चरित pos=n,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
अशेषम् अशेष pos=a,g=n,c=1,n=s
संप्रदर्शितम् संप्रदर्शय् pos=va,g=n,c=1,n=s,f=part