Original

तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः ।पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ॥ १७ ॥

Segmented

तस्य च एव आगमम् रामः काव्यस्य श्रोतुम् उत्सुकः पप्रच्छ तौ महा-तेजाः तौ उभौ मुनि-दारकौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
आगमम् आगम pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
काव्यस्य काव्य pos=n,g=m,c=6,n=s
श्रोतुम् श्रु pos=vi
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
मुनि मुनि pos=n,comp=y
दारकौ दारक pos=n,g=m,c=2,n=d