Original

दीयमानं सुवर्णं तन्नागृह्णीतां कुशीलवौ ।ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ॥ १४ ॥

Segmented

दीयमानम् सुवर्णम् तत् न अगृह्णीताम् कुशीलवौ ऊचतुः च महात्मानौ किम् अनेन इति विस्मितौ

Analysis

Word Lemma Parse
दीयमानम् दा pos=va,g=n,c=2,n=s,f=part
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अगृह्णीताम् ग्रह् pos=v,p=3,n=d,l=lan
कुशीलवौ कुशीलव pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
pos=i
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
किम् pos=n,g=n,c=1,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
इति इति pos=i
विस्मितौ विस्मि pos=va,g=m,c=1,n=d,f=part