Original

ततोऽपराह्णसमये राघवः समभाषत ।श्रुत्वा विंशतिसर्गांस्तान्भरतं भ्रातृवत्सलः ॥ १२ ॥

Segmented

ततो अपराह्ण-समये राघवः समभाषत श्रुत्वा विंशति-सर्गाम् तान् भरतम् भ्रातृ-वत्सलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अपराह्ण अपराह्ण pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
राघवः राघव pos=n,g=m,c=1,n=s
समभाषत सम्भाष् pos=v,p=3,n=s,l=lan
श्रुत्वा श्रु pos=vi
विंशति विंशति pos=n,comp=y
सर्गाम् सर्ग pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
भरतम् भरत pos=n,g=m,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s