Original

प्रवृत्तमादितः पूर्वं सर्गान्नारददर्शनात् ।ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ॥ ११ ॥

Segmented

प्रवृत्तम् आदितः पूर्वम् सर्गाम् नारद-दर्शनात् ततः प्रभृति सर्गाम् च यावत् विंशति अगायताम्

Analysis

Word Lemma Parse
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
आदितः आदि pos=n,g=m,c=5,n=s
पूर्वम् पूर्वम् pos=i
सर्गाम् सर्ग pos=n,g=m,c=2,n=p
नारद नारद pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
ततः ततस् pos=i
प्रभृति प्रभृति pos=i
सर्गाम् सर्ग pos=n,g=m,c=2,n=p
pos=i
यावत् यावत् pos=i
विंशति विंशति pos=n,g=n,c=2,n=s
अगायताम् गा pos=v,p=3,n=d,l=lan