Original

ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ।न च तृप्तिं ययुः सर्वे श्रोतारो गेयसम्पदा ॥ १० ॥

Segmented

ततः प्रवृत्तम् मधुरम् गान्धर्वम् अतिमानुषम् न च तृप्तिम् ययुः सर्वे श्रोतारो गेय-संपदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
मधुरम् मधुर pos=a,g=n,c=1,n=s
गान्धर्वम् गान्धर्व pos=n,g=n,c=1,n=s
अतिमानुषम् अतिमानुष pos=a,g=n,c=1,n=s
pos=i
pos=i
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
श्रोतारो श्रोतृ pos=a,g=m,c=1,n=p
गेय गेय pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s