Original

तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ ।यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम् ॥ १ ॥

Segmented

तौ रजन्याम् प्रभातायाम् स्नातौ हुत-हुताशनौ यथोक्तम् ऋषिणा पूर्वम् तत्र तत्र अभ्यगायताम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
रजन्याम् रजनी pos=n,g=f,c=7,n=s
प्रभातायाम् प्रभा pos=va,g=f,c=7,n=s,f=part
स्नातौ स्ना pos=va,g=m,c=1,n=d,f=part
हुत हु pos=va,comp=y,f=part
हुताशनौ हुताशन pos=n,g=m,c=1,n=d
यथोक्तम् यथोक्तम् pos=i
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
अभ्यगायताम् अभिगा pos=v,p=3,n=d,l=lan