Original

दिवसे विंशतिः सर्गा गेया वै परया मुदा ।प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टं मया पुरा ॥ ९ ॥

Segmented

दिवसे विंशतिः सर्गा गेया वै परया मुदा प्रमाणैः बहुभिः तत्र यथा उद्दिष्टम् मया पुरा

Analysis

Word Lemma Parse
दिवसे दिवस pos=n,g=m,c=7,n=s
विंशतिः विंशति pos=n,g=f,c=1,n=s
सर्गा सर्ग pos=n,g=m,c=1,n=p
गेया गा pos=va,g=m,c=1,n=p,f=krtya
वै वै pos=i
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
प्रमाणैः प्रमाण pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
तत्र तत्र pos=i
यथा यथा pos=i
उद्दिष्टम् उद्दिश् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पुरा पुरा pos=i