Original

यदि शब्दापयेद्रामः श्रवणाय महीपतिः ।ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ॥ ८ ॥

Segmented

यदि शब्दापयेद् रामः श्रवणाय महीपतिः ऋषीणाम् उपविष्टानाम् ततो गेयम् प्रवर्तताम्

Analysis

Word Lemma Parse
यदि यदि pos=i
शब्दापयेद् शब्दापय् pos=v,p=3,n=s,l=vidhilin
रामः राम pos=n,g=m,c=1,n=s
श्रवणाय श्रवण pos=n,g=n,c=4,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
उपविष्टानाम् उपविश् pos=va,g=m,c=6,n=p,f=part
ततो ततस् pos=i
गेयम् गा pos=va,g=n,c=1,n=s,f=krtya
प्रवर्तताम् प्रवृत् pos=va,g=m,c=6,n=p,f=part