Original

न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ।मूलानि च सुमृष्टानि नगरात्परिहास्यथ ॥ ७ ॥

Segmented

न यास्यथः श्रमम् वत्सौ भक्षयित्वा फलानि वै मूलानि च सु मृष्टानि नगरात् परिहास्यथ

Analysis

Word Lemma Parse
pos=i
यास्यथः या pos=v,p=2,n=d,l=lrt
श्रमम् श्रम pos=n,g=m,c=2,n=s
वत्सौ वत्स pos=n,g=m,c=8,n=d
भक्षयित्वा भक्षय् pos=vi
फलानि फल pos=n,g=n,c=2,n=p
वै वै pos=i
मूलानि मूल pos=n,g=n,c=2,n=p
pos=i
सु सु pos=i
मृष्टानि मृज् pos=va,g=n,c=2,n=p,f=part
नगरात् नगर pos=n,g=n,c=5,n=s
परिहास्यथ परिहा pos=v,p=2,n=p,l=lrt