Original

इमानि च फलान्यत्र स्वादूनि विविधानि च ।जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम् ॥ ६ ॥

Segmented

इमानि च फलानि अत्र स्वादूनि विविधानि च जातानि पर्वत-अग्रेषु आस्वाद्य आस्वाद्य गीयताम्

Analysis

Word Lemma Parse
इमानि इदम् pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
अत्र अत्र pos=i
स्वादूनि स्वादु pos=a,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
जातानि जन् pos=va,g=n,c=2,n=p,f=part
पर्वत पर्वत pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
आस्वाद्य आस्वादय् pos=vi
आस्वाद्य आस्वादय् pos=vi
गीयताम् गा pos=v,p=3,n=s,l=lot