Original

रामस्य भवनद्वारि यत्र कर्म च वर्तते ।ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ ५ ॥

Segmented

रामस्य भवन-द्वारि यत्र कर्म च वर्तते ऋत्विजाम् अग्रतस् च एव तत्र गेयम् विशेषतः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
भवन भवन pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
यत्र यत्र pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
ऋत्विजाम् ऋत्विज् pos=n,g=m,c=6,n=p
अग्रतस् अग्रतस् pos=i
pos=i
एव एव pos=i
तत्र तत्र pos=i
गेयम् गा pos=va,g=n,c=1,n=s,f=krtya
विशेषतः विशेषतः pos=i