Original

स शिष्यावब्रवीद्धृष्टो युवां गत्वा समाहितौ ।कृत्स्नं रामायणं काव्यं गायतां परया मुदा ॥ ३ ॥

Segmented

स शिष्यौ अब्रवीत् हृष्टः युवाम् गत्वा समाहितौ कृत्स्नम् रामायणम् काव्यम् गायताम् परया मुदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शिष्यौ शिष्य pos=n,g=m,c=2,n=d
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
युवाम् त्वद् pos=n,g=,c=1,n=d
गत्वा गम् pos=vi
समाहितौ समाहित pos=a,g=m,c=1,n=d
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
रामायणम् रामायण pos=n,g=n,c=1,n=s
काव्यम् काव्य pos=n,g=n,c=1,n=s
गायताम् गा pos=v,p=3,n=d,l=lot
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s