Original

तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां शुभाम् ।समुत्सुकौ तौ सुखमूषतुर्निशां यथाश्विनौ भार्गवनीतिसंस्कृतौ ॥ १६ ॥

Segmented

ताम् अद्भुताम् तौ हृदये कुमारौ निवेश्य वाणीम् ऋषि-भाषिताम् शुभाम् समुत्सुकौ तौ सुखम् ऊषतुः निशाम् यथा अश्विनौ भार्गव-नीति-संस्कृतौ

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अद्भुताम् अद्भुत pos=a,g=f,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
हृदये हृदय pos=n,g=n,c=7,n=s
कुमारौ कुमार pos=n,g=m,c=1,n=d
निवेश्य निवेशय् pos=vi
वाणीम् वाणी pos=n,g=f,c=2,n=s
ऋषि ऋषि pos=n,comp=y
भाषिताम् भाष् pos=va,g=f,c=2,n=s,f=part
शुभाम् शुभ pos=a,g=f,c=2,n=s
समुत्सुकौ समुत्सुक pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
सुखम् सुखम् pos=i
ऊषतुः वस् pos=v,p=3,n=d,l=lit
निशाम् निशा pos=n,g=f,c=2,n=s
यथा यथा pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
भार्गव भार्गव pos=n,comp=y
नीति नीति pos=n,comp=y
संस्कृतौ संस्कृ pos=va,g=m,c=1,n=d,f=part