Original

इति संदिश्य बहुशो मुनिः प्राचेतसस्तदा ।वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ १५ ॥

Segmented

इति संदिश्य बहुशो मुनिः प्राचेतसः तदा वाल्मीकिः परम-उदारः तूष्णीम् आसीत् महा-यशाः

Analysis

Word Lemma Parse
इति इति pos=i
संदिश्य संदिश् pos=vi
बहुशो बहुशस् pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
प्राचेतसः प्राचेतस pos=a,g=m,c=1,n=s
तदा तदा pos=i
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
उदारः उदार pos=a,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s