Original

आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ।पिता हि सर्वभूतानां राजा भवति धर्मतः ॥ १३ ॥

Segmented

आदि-प्रभृति गेयम् स्यात् न च अवज्ञाय पार्थिवम् पिता हि सर्व-भूतानाम् राजा भवति धर्मतः

Analysis

Word Lemma Parse
आदि आदि pos=n,comp=y
प्रभृति प्रभृति pos=n,g=n,c=2,n=s
गेयम् गा pos=va,g=n,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अवज्ञाय अवज्ञा pos=vi
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s