Original

इमास्तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम् ।मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ ॥ १२ ॥

Segmented

इमाः तन्त्रीः सु मधुराः स्थानम् वा पूर्व-दर्शितम् मूर्छयित्वा सु मधुरम् गायेताम् विगत-ज्वरौ

Analysis

Word Lemma Parse
इमाः इदम् pos=n,g=f,c=2,n=p
तन्त्रीः तन्त्री pos=n,g=f,c=2,n=p
सु सु pos=i
मधुराः मधुर pos=a,g=f,c=2,n=p
स्थानम् स्थान pos=n,g=n,c=2,n=s
वा वा pos=i
पूर्व पूर्व pos=n,comp=y
दर्शितम् दर्शय् pos=va,g=n,c=2,n=s,f=part
मूर्छयित्वा मूर्छय् pos=vi
सु सु pos=i
मधुरम् मधुर pos=a,g=n,c=2,n=s
गायेताम् गा pos=v,p=3,n=d,l=vidhilin
विगत विगम् pos=va,comp=y,f=part
ज्वरौ ज्वर pos=n,g=m,c=1,n=d