Original

लोभश्चापि न कर्तव्यः स्वल्पोऽपि धनकाङ्क्षया ।किं धनेनाश्रमस्थानां फलमूलोपभोगिनाम् ॥ १० ॥

Segmented

लोभः च अपि न कर्तव्यः सु अल्पः ऽपि धन-काङ्क्षया किम् धनेन आश्रम-स्थानाम् फल-मूल-उपभोगिन्

Analysis

Word Lemma Parse
लोभः लोभ pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
कर्तव्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सु सु pos=i
अल्पः अल्प pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
धन धन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=1,n=s
धनेन धन pos=n,g=n,c=3,n=s
आश्रम आश्रम pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
उपभोगिन् उपभोगिन् pos=a,g=m,c=6,n=p